Declension table of srutavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srutavān | srutavantau | srutavantaḥ |
Vocative | srutavan | srutavantau | srutavantaḥ |
Accusative | srutavantam | srutavantau | srutavataḥ |
Instrumental | srutavatā | srutavadbhyām | srutavadbhiḥ |
Dative | srutavate | srutavadbhyām | srutavadbhyaḥ |
Ablative | srutavataḥ | srutavadbhyām | srutavadbhyaḥ |
Genitive | srutavataḥ | srutavatoḥ | srutavatām |
Locative | srutavati | srutavatoḥ | srutavatsu |