Declension table of ?srutavat

Deva

MasculineSingularDualPlural
Nominativesrutavān srutavantau srutavantaḥ
Vocativesrutavan srutavantau srutavantaḥ
Accusativesrutavantam srutavantau srutavataḥ
Instrumentalsrutavatā srutavadbhyām srutavadbhiḥ
Dativesrutavate srutavadbhyām srutavadbhyaḥ
Ablativesrutavataḥ srutavadbhyām srutavadbhyaḥ
Genitivesrutavataḥ srutavatoḥ srutavatām
Locativesrutavati srutavatoḥ srutavatsu

Compound srutavat -

Adverb -srutavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria