Declension table of sruta

Deva

MasculineSingularDualPlural
Nominativesrutaḥ srutau srutāḥ
Vocativesruta srutau srutāḥ
Accusativesrutam srutau srutān
Instrumentalsrutena srutābhyām srutaiḥ srutebhiḥ
Dativesrutāya srutābhyām srutebhyaḥ
Ablativesrutāt srutābhyām srutebhyaḥ
Genitivesrutasya srutayoḥ srutānām
Locativesrute srutayoḥ sruteṣu

Compound sruta -

Adverb -srutam -srutāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria