Declension table of ?sruksruva

Deva

NeuterSingularDualPlural
Nominativesruksruvam sruksruve sruksruvāṇi
Vocativesruksruva sruksruve sruksruvāṇi
Accusativesruksruvam sruksruve sruksruvāṇi
Instrumentalsruksruveṇa sruksruvābhyām sruksruvaiḥ
Dativesruksruvāya sruksruvābhyām sruksruvebhyaḥ
Ablativesruksruvāt sruksruvābhyām sruksruvebhyaḥ
Genitivesruksruvasya sruksruvayoḥ sruksruvāṇām
Locativesruksruve sruksruvayoḥ sruksruveṣu

Compound sruksruva -

Adverb -sruksruvam -sruksruvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria