Declension table of ?srugvat

Deva

MasculineSingularDualPlural
Nominativesrugvān srugvantau srugvantaḥ
Vocativesrugvan srugvantau srugvantaḥ
Accusativesrugvantam srugvantau srugvataḥ
Instrumentalsrugvatā srugvadbhyām srugvadbhiḥ
Dativesrugvate srugvadbhyām srugvadbhyaḥ
Ablativesrugvataḥ srugvadbhyām srugvadbhyaḥ
Genitivesrugvataḥ srugvatoḥ srugvatām
Locativesrugvati srugvatoḥ srugvatsu

Compound srugvat -

Adverb -srugvantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria