सुबन्तावली ?स्रुग्जिह्व

Roma

पुमान्एकद्विबहु
प्रथमास्रुग्जिह्वः स्रुग्जिह्वौ स्रुग्जिह्वाः
सम्बोधनम्स्रुग्जिह्व स्रुग्जिह्वौ स्रुग्जिह्वाः
द्वितीयास्रुग्जिह्वम् स्रुग्जिह्वौ स्रुग्जिह्वान्
तृतीयास्रुग्जिह्वेन स्रुग्जिह्वाभ्याम् स्रुग्जिह्वैः स्रुग्जिह्वेभिः
चतुर्थीस्रुग्जिह्वाय स्रुग्जिह्वाभ्याम् स्रुग्जिह्वेभ्यः
पञ्चमीस्रुग्जिह्वात् स्रुग्जिह्वाभ्याम् स्रुग्जिह्वेभ्यः
षष्ठीस्रुग्जिह्वस्य स्रुग्जिह्वयोः स्रुग्जिह्वानाम्
सप्तमीस्रुग्जिह्वे स्रुग्जिह्वयोः स्रुग्जिह्वेषु

समास स्रुग्जिह्व

अव्यय ॰स्रुग्जिह्वम् ॰स्रुग्जिह्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria