सुबन्तावली स्रुग्दारुRoma |
---|
नपुंसकम् | एक | द्वि | बहु |
---|---|---|---|
प्रथमा | स्रुग्दारु | स्रुग्दारुणी | स्रुग्दारूणि |
सम्बोधनम् | स्रुग्दारु | स्रुग्दारुणी | स्रुग्दारूणि |
द्वितीया | स्रुग्दारु | स्रुग्दारुणी | स्रुग्दारूणि |
तृतीया | स्रुग्दारुणा | स्रुग्दारुभ्याम् | स्रुग्दारुभिः |
चतुर्थी | स्रुग्दारुणे | स्रुग्दारुभ्याम् | स्रुग्दारुभ्यः |
पञ्चमी | स्रुग्दारुणः | स्रुग्दारुभ्याम् | स्रुग्दारुभ्यः |
षष्ठी | स्रुग्दारुणः | स्रुग्दारुणोः | स्रुग्दारूणाम् |
सप्तमी | स्रुग्दारुणि | स्रुग्दारुणोः | स्रुग्दारुषु |