Declension table of srugāsādanaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srugāsādanam | srugāsādane | srugāsādanāni |
Vocative | srugāsādana | srugāsādane | srugāsādanāni |
Accusative | srugāsādanam | srugāsādane | srugāsādanāni |
Instrumental | srugāsādanena | srugāsādanābhyām | srugāsādanaiḥ |
Dative | srugāsādanāya | srugāsādanābhyām | srugāsādanebhyaḥ |
Ablative | srugāsādanāt | srugāsādanābhyām | srugāsādanebhyaḥ |
Genitive | srugāsādanasya | srugāsādanayoḥ | srugāsādanānām |
Locative | srugāsādane | srugāsādanayoḥ | srugāsādaneṣu |