Declension table of ?srotoñjana

Deva

NeuterSingularDualPlural
Nominativesrotoñjanam srotoñjane srotoñjanāni
Vocativesrotoñjana srotoñjane srotoñjanāni
Accusativesrotoñjanam srotoñjane srotoñjanāni
Instrumentalsrotoñjanena srotoñjanābhyām srotoñjanaiḥ
Dativesrotoñjanāya srotoñjanābhyām srotoñjanebhyaḥ
Ablativesrotoñjanāt srotoñjanābhyām srotoñjanebhyaḥ
Genitivesrotoñjanasya srotoñjanayoḥ srotoñjanānām
Locativesrotoñjane srotoñjanayoḥ srotoñjaneṣu

Compound srotoñjana -

Adverb -srotoñjanam -srotoñjanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria