Declension table of ?srotodbhava

Deva

NeuterSingularDualPlural
Nominativesrotodbhavam srotodbhave srotodbhavāni
Vocativesrotodbhava srotodbhave srotodbhavāni
Accusativesrotodbhavam srotodbhave srotodbhavāni
Instrumentalsrotodbhavena srotodbhavābhyām srotodbhavaiḥ
Dativesrotodbhavāya srotodbhavābhyām srotodbhavebhyaḥ
Ablativesrotodbhavāt srotodbhavābhyām srotodbhavebhyaḥ
Genitivesrotodbhavasya srotodbhavayoḥ srotodbhavānām
Locativesrotodbhave srotodbhavayoḥ srotodbhaveṣu

Compound srotodbhava -

Adverb -srotodbhavam -srotodbhavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria