Declension table of ?srotastā

Deva

FeminineSingularDualPlural
Nominativesrotastā srotaste srotastāḥ
Vocativesrotaste srotaste srotastāḥ
Accusativesrotastām srotaste srotastāḥ
Instrumentalsrotastayā srotastābhyām srotastābhiḥ
Dativesrotastāyai srotastābhyām srotastābhyaḥ
Ablativesrotastāyāḥ srotastābhyām srotastābhyaḥ
Genitivesrotastāyāḥ srotastayoḥ srotastānām
Locativesrotastāyām srotastayoḥ srotastāsu

Adverb -srotastam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria