Declension table of srotāpatti

Deva

FeminineSingularDualPlural
Nominativesrotāpattiḥ srotāpattī srotāpattayaḥ
Vocativesrotāpatte srotāpattī srotāpattayaḥ
Accusativesrotāpattim srotāpattī srotāpattīḥ
Instrumentalsrotāpattyā srotāpattibhyām srotāpattibhiḥ
Dativesrotāpattyai srotāpattaye srotāpattibhyām srotāpattibhyaḥ
Ablativesrotāpattyāḥ srotāpatteḥ srotāpattibhyām srotāpattibhyaḥ
Genitivesrotāpattyāḥ srotāpatteḥ srotāpattyoḥ srotāpattīnām
Locativesrotāpattyām srotāpattau srotāpattyoḥ srotāpattiṣu

Compound srotāpatti -

Adverb -srotāpatti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria