Declension table of srota

Deva

MasculineSingularDualPlural
Nominativesrotaḥ srotau srotāḥ
Vocativesrota srotau srotāḥ
Accusativesrotam srotau srotān
Instrumentalsrotena srotābhyām srotaiḥ srotebhiḥ
Dativesrotāya srotābhyām srotebhyaḥ
Ablativesrotāt srotābhyām srotebhyaḥ
Genitivesrotasya srotayoḥ srotānām
Locativesrote srotayoḥ sroteṣu

Compound srota -

Adverb -srotam -srotāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria