Declension table of srotaḥpati

Deva

MasculineSingularDualPlural
Nominativesrotaḥpatiḥ srotaḥpatī srotaḥpatayaḥ
Vocativesrotaḥpate srotaḥpatī srotaḥpatayaḥ
Accusativesrotaḥpatim srotaḥpatī srotaḥpatīn
Instrumentalsrotaḥpatinā srotaḥpatibhyām srotaḥpatibhiḥ
Dativesrotaḥpataye srotaḥpatibhyām srotaḥpatibhyaḥ
Ablativesrotaḥpateḥ srotaḥpatibhyām srotaḥpatibhyaḥ
Genitivesrotaḥpateḥ srotaḥpatyoḥ srotaḥpatīnām
Locativesrotaḥpatau srotaḥpatyoḥ srotaḥpatiṣu

Compound srotaḥpati -

Adverb -srotaḥpati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria