Declension table of ?sroṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesroṣyamāṇā sroṣyamāṇe sroṣyamāṇāḥ
Vocativesroṣyamāṇe sroṣyamāṇe sroṣyamāṇāḥ
Accusativesroṣyamāṇām sroṣyamāṇe sroṣyamāṇāḥ
Instrumentalsroṣyamāṇayā sroṣyamāṇābhyām sroṣyamāṇābhiḥ
Dativesroṣyamāṇāyai sroṣyamāṇābhyām sroṣyamāṇābhyaḥ
Ablativesroṣyamāṇāyāḥ sroṣyamāṇābhyām sroṣyamāṇābhyaḥ
Genitivesroṣyamāṇāyāḥ sroṣyamāṇayoḥ sroṣyamāṇānām
Locativesroṣyamāṇāyām sroṣyamāṇayoḥ sroṣyamāṇāsu

Adverb -sroṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria