Declension table of ?srivyantī

Deva

FeminineSingularDualPlural
Nominativesrivyantī srivyantyau srivyantyaḥ
Vocativesrivyanti srivyantyau srivyantyaḥ
Accusativesrivyantīm srivyantyau srivyantīḥ
Instrumentalsrivyantyā srivyantībhyām srivyantībhiḥ
Dativesrivyantyai srivyantībhyām srivyantībhyaḥ
Ablativesrivyantyāḥ srivyantībhyām srivyantībhyaḥ
Genitivesrivyantyāḥ srivyantyoḥ srivyantīnām
Locativesrivyantyām srivyantyoḥ srivyantīṣu

Compound srivyanti - srivyantī -

Adverb -srivyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria