Declension table of ?srivtavat

Deva

NeuterSingularDualPlural
Nominativesrivtavat srivtavantī srivtavatī srivtavanti
Vocativesrivtavat srivtavantī srivtavatī srivtavanti
Accusativesrivtavat srivtavantī srivtavatī srivtavanti
Instrumentalsrivtavatā srivtavadbhyām srivtavadbhiḥ
Dativesrivtavate srivtavadbhyām srivtavadbhyaḥ
Ablativesrivtavataḥ srivtavadbhyām srivtavadbhyaḥ
Genitivesrivtavataḥ srivtavatoḥ srivtavatām
Locativesrivtavati srivtavatoḥ srivtavatsu

Adverb -srivtavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria