Declension table of ?srimbhitavya

Deva

NeuterSingularDualPlural
Nominativesrimbhitavyam srimbhitavye srimbhitavyāni
Vocativesrimbhitavya srimbhitavye srimbhitavyāni
Accusativesrimbhitavyam srimbhitavye srimbhitavyāni
Instrumentalsrimbhitavyena srimbhitavyābhyām srimbhitavyaiḥ
Dativesrimbhitavyāya srimbhitavyābhyām srimbhitavyebhyaḥ
Ablativesrimbhitavyāt srimbhitavyābhyām srimbhitavyebhyaḥ
Genitivesrimbhitavyasya srimbhitavyayoḥ srimbhitavyānām
Locativesrimbhitavye srimbhitavyayoḥ srimbhitavyeṣu

Compound srimbhitavya -

Adverb -srimbhitavyam -srimbhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria