Declension table of ?srimbhita

Deva

NeuterSingularDualPlural
Nominativesrimbhitam srimbhite srimbhitāni
Vocativesrimbhita srimbhite srimbhitāni
Accusativesrimbhitam srimbhite srimbhitāni
Instrumentalsrimbhitena srimbhitābhyām srimbhitaiḥ
Dativesrimbhitāya srimbhitābhyām srimbhitebhyaḥ
Ablativesrimbhitāt srimbhitābhyām srimbhitebhyaḥ
Genitivesrimbhitasya srimbhitayoḥ srimbhitānām
Locativesrimbhite srimbhitayoḥ srimbhiteṣu

Compound srimbhita -

Adverb -srimbhitam -srimbhitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria