Declension table of ?srīvyat

Deva

MasculineSingularDualPlural
Nominativesrīvyan srīvyantau srīvyantaḥ
Vocativesrīvyan srīvyantau srīvyantaḥ
Accusativesrīvyantam srīvyantau srīvyataḥ
Instrumentalsrīvyatā srīvyadbhyām srīvyadbhiḥ
Dativesrīvyate srīvyadbhyām srīvyadbhyaḥ
Ablativesrīvyataḥ srīvyadbhyām srīvyadbhyaḥ
Genitivesrīvyataḥ srīvyatoḥ srīvyatām
Locativesrīvyati srīvyatoḥ srīvyatsu

Compound srīvyat -

Adverb -srīvyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria