Declension table of ?srīvyantī

Deva

FeminineSingularDualPlural
Nominativesrīvyantī srīvyantyau srīvyantyaḥ
Vocativesrīvyanti srīvyantyau srīvyantyaḥ
Accusativesrīvyantīm srīvyantyau srīvyantīḥ
Instrumentalsrīvyantyā srīvyantībhyām srīvyantībhiḥ
Dativesrīvyantyai srīvyantībhyām srīvyantībhyaḥ
Ablativesrīvyantyāḥ srīvyantībhyām srīvyantībhyaḥ
Genitivesrīvyantyāḥ srīvyantyoḥ srīvyantīnām
Locativesrīvyantyām srīvyantyoḥ srīvyantīṣu

Compound srīvyanti - srīvyantī -

Adverb -srīvyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria