Declension table of ?srīvyamāṇā

Deva

FeminineSingularDualPlural
Nominativesrīvyamāṇā srīvyamāṇe srīvyamāṇāḥ
Vocativesrīvyamāṇe srīvyamāṇe srīvyamāṇāḥ
Accusativesrīvyamāṇām srīvyamāṇe srīvyamāṇāḥ
Instrumentalsrīvyamāṇayā srīvyamāṇābhyām srīvyamāṇābhiḥ
Dativesrīvyamāṇāyai srīvyamāṇābhyām srīvyamāṇābhyaḥ
Ablativesrīvyamāṇāyāḥ srīvyamāṇābhyām srīvyamāṇābhyaḥ
Genitivesrīvyamāṇāyāḥ srīvyamāṇayoḥ srīvyamāṇānām
Locativesrīvyamāṇāyām srīvyamāṇayoḥ srīvyamāṇāsu

Adverb -srīvyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria