Declension table of ?srīvyamāṇa

Deva

NeuterSingularDualPlural
Nominativesrīvyamāṇam srīvyamāṇe srīvyamāṇāni
Vocativesrīvyamāṇa srīvyamāṇe srīvyamāṇāni
Accusativesrīvyamāṇam srīvyamāṇe srīvyamāṇāni
Instrumentalsrīvyamāṇena srīvyamāṇābhyām srīvyamāṇaiḥ
Dativesrīvyamāṇāya srīvyamāṇābhyām srīvyamāṇebhyaḥ
Ablativesrīvyamāṇāt srīvyamāṇābhyām srīvyamāṇebhyaḥ
Genitivesrīvyamāṇasya srīvyamāṇayoḥ srīvyamāṇānām
Locativesrīvyamāṇe srīvyamāṇayoḥ srīvyamāṇeṣu

Compound srīvyamāṇa -

Adverb -srīvyamāṇam -srīvyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria