Declension table of srīvyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīvyamāṇam | srīvyamāṇe | srīvyamāṇāni |
Vocative | srīvyamāṇa | srīvyamāṇe | srīvyamāṇāni |
Accusative | srīvyamāṇam | srīvyamāṇe | srīvyamāṇāni |
Instrumental | srīvyamāṇena | srīvyamāṇābhyām | srīvyamāṇaiḥ |
Dative | srīvyamāṇāya | srīvyamāṇābhyām | srīvyamāṇebhyaḥ |
Ablative | srīvyamāṇāt | srīvyamāṇābhyām | srīvyamāṇebhyaḥ |
Genitive | srīvyamāṇasya | srīvyamāṇayoḥ | srīvyamāṇānām |
Locative | srīvyamāṇe | srīvyamāṇayoḥ | srīvyamāṇeṣu |