Declension table of srīvyamāṇaDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīvyamāṇaḥ | srīvyamāṇau | srīvyamāṇāḥ |
Vocative | srīvyamāṇa | srīvyamāṇau | srīvyamāṇāḥ |
Accusative | srīvyamāṇam | srīvyamāṇau | srīvyamāṇān |
Instrumental | srīvyamāṇena | srīvyamāṇābhyām | srīvyamāṇaiḥ |
Dative | srīvyamāṇāya | srīvyamāṇābhyām | srīvyamāṇebhyaḥ |
Ablative | srīvyamāṇāt | srīvyamāṇābhyām | srīvyamāṇebhyaḥ |
Genitive | srīvyamāṇasya | srīvyamāṇayoḥ | srīvyamāṇānām |
Locative | srīvyamāṇe | srīvyamāṇayoḥ | srīvyamāṇeṣu |