Declension table of ?srīvya

Deva

MasculineSingularDualPlural
Nominativesrīvyaḥ srīvyau srīvyāḥ
Vocativesrīvya srīvyau srīvyāḥ
Accusativesrīvyam srīvyau srīvyān
Instrumentalsrīvyeṇa srīvyābhyām srīvyaiḥ srīvyebhiḥ
Dativesrīvyāya srīvyābhyām srīvyebhyaḥ
Ablativesrīvyāt srīvyābhyām srīvyebhyaḥ
Genitivesrīvyasya srīvyayoḥ srīvyāṇām
Locativesrīvye srīvyayoḥ srīvyeṣu

Compound srīvya -

Adverb -srīvyam -srīvyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria