Declension table of srīvtavatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīvtavān | srīvtavantau | srīvtavantaḥ |
Vocative | srīvtavan | srīvtavantau | srīvtavantaḥ |
Accusative | srīvtavantam | srīvtavantau | srīvtavataḥ |
Instrumental | srīvtavatā | srīvtavadbhyām | srīvtavadbhiḥ |
Dative | srīvtavate | srīvtavadbhyām | srīvtavadbhyaḥ |
Ablative | srīvtavataḥ | srīvtavadbhyām | srīvtavadbhyaḥ |
Genitive | srīvtavataḥ | srīvtavatoḥ | srīvtavatām |
Locative | srīvtavati | srīvtavatoḥ | srīvtavatsu |