Declension table of ?srīvta

Deva

NeuterSingularDualPlural
Nominativesrīvtam srīvte srīvtāni
Vocativesrīvta srīvte srīvtāni
Accusativesrīvtam srīvte srīvtāni
Instrumentalsrīvtena srīvtābhyām srīvtaiḥ
Dativesrīvtāya srīvtābhyām srīvtebhyaḥ
Ablativesrīvtāt srīvtābhyām srīvtebhyaḥ
Genitivesrīvtasya srīvtayoḥ srīvtānām
Locativesrīvte srīvtayoḥ srīvteṣu

Compound srīvta -

Adverb -srīvtam -srīvtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria