Declension table of srīvtaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīvtam | srīvte | srīvtāni |
Vocative | srīvta | srīvte | srīvtāni |
Accusative | srīvtam | srīvte | srīvtāni |
Instrumental | srīvtena | srīvtābhyām | srīvtaiḥ |
Dative | srīvtāya | srīvtābhyām | srīvtebhyaḥ |
Ablative | srīvtāt | srīvtābhyām | srīvtebhyaḥ |
Genitive | srīvtasya | srīvtayoḥ | srīvtānām |
Locative | srīvte | srīvtayoḥ | srīvteṣu |