Declension table of ?srīvta

Deva

MasculineSingularDualPlural
Nominativesrīvtaḥ srīvtau srīvtāḥ
Vocativesrīvta srīvtau srīvtāḥ
Accusativesrīvtam srīvtau srīvtān
Instrumentalsrīvtena srīvtābhyām srīvtaiḥ srīvtebhiḥ
Dativesrīvtāya srīvtābhyām srīvtebhyaḥ
Ablativesrīvtāt srīvtābhyām srīvtebhyaḥ
Genitivesrīvtasya srīvtayoḥ srīvtānām
Locativesrīvte srīvtayoḥ srīvteṣu

Compound srīvta -

Adverb -srīvtam -srīvtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria