Declension table of srīvitavyaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīvitavyam | srīvitavye | srīvitavyāni |
Vocative | srīvitavya | srīvitavye | srīvitavyāni |
Accusative | srīvitavyam | srīvitavye | srīvitavyāni |
Instrumental | srīvitavyena | srīvitavyābhyām | srīvitavyaiḥ |
Dative | srīvitavyāya | srīvitavyābhyām | srīvitavyebhyaḥ |
Ablative | srīvitavyāt | srīvitavyābhyām | srīvitavyebhyaḥ |
Genitive | srīvitavyasya | srīvitavyayoḥ | srīvitavyānām |
Locative | srīvitavye | srīvitavyayoḥ | srīvitavyeṣu |