Declension table of srīviṣyatDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīviṣyat | srīviṣyantī srīviṣyatī | srīviṣyanti |
Vocative | srīviṣyat | srīviṣyantī srīviṣyatī | srīviṣyanti |
Accusative | srīviṣyat | srīviṣyantī srīviṣyatī | srīviṣyanti |
Instrumental | srīviṣyatā | srīviṣyadbhyām | srīviṣyadbhiḥ |
Dative | srīviṣyate | srīviṣyadbhyām | srīviṣyadbhyaḥ |
Ablative | srīviṣyataḥ | srīviṣyadbhyām | srīviṣyadbhyaḥ |
Genitive | srīviṣyataḥ | srīviṣyatoḥ | srīviṣyatām |
Locative | srīviṣyati | srīviṣyatoḥ | srīviṣyatsu |