Declension table of srīviṣyatDeva |
---|
Masculine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīviṣyan | srīviṣyantau | srīviṣyantaḥ |
Vocative | srīviṣyan | srīviṣyantau | srīviṣyantaḥ |
Accusative | srīviṣyantam | srīviṣyantau | srīviṣyataḥ |
Instrumental | srīviṣyatā | srīviṣyadbhyām | srīviṣyadbhiḥ |
Dative | srīviṣyate | srīviṣyadbhyām | srīviṣyadbhyaḥ |
Ablative | srīviṣyataḥ | srīviṣyadbhyām | srīviṣyadbhyaḥ |
Genitive | srīviṣyataḥ | srīviṣyatoḥ | srīviṣyatām |
Locative | srīviṣyati | srīviṣyatoḥ | srīviṣyatsu |