Declension table of ?srīviṣyantī

Deva

FeminineSingularDualPlural
Nominativesrīviṣyantī srīviṣyantyau srīviṣyantyaḥ
Vocativesrīviṣyanti srīviṣyantyau srīviṣyantyaḥ
Accusativesrīviṣyantīm srīviṣyantyau srīviṣyantīḥ
Instrumentalsrīviṣyantyā srīviṣyantībhyām srīviṣyantībhiḥ
Dativesrīviṣyantyai srīviṣyantībhyām srīviṣyantībhyaḥ
Ablativesrīviṣyantyāḥ srīviṣyantībhyām srīviṣyantībhyaḥ
Genitivesrīviṣyantyāḥ srīviṣyantyoḥ srīviṣyantīnām
Locativesrīviṣyantyām srīviṣyantyoḥ srīviṣyantīṣu

Compound srīviṣyanti - srīviṣyantī -

Adverb -srīviṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria