Declension table of srīviṣyantīDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīviṣyantī | srīviṣyantyau | srīviṣyantyaḥ |
Vocative | srīviṣyanti | srīviṣyantyau | srīviṣyantyaḥ |
Accusative | srīviṣyantīm | srīviṣyantyau | srīviṣyantīḥ |
Instrumental | srīviṣyantyā | srīviṣyantībhyām | srīviṣyantībhiḥ |
Dative | srīviṣyantyai | srīviṣyantībhyām | srīviṣyantībhyaḥ |
Ablative | srīviṣyantyāḥ | srīviṣyantībhyām | srīviṣyantībhyaḥ |
Genitive | srīviṣyantyāḥ | srīviṣyantyoḥ | srīviṣyantīnām |
Locative | srīviṣyantyām | srīviṣyantyoḥ | srīviṣyantīṣu |