Declension table of srīviṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīviṣyamāṇā | srīviṣyamāṇe | srīviṣyamāṇāḥ |
Vocative | srīviṣyamāṇe | srīviṣyamāṇe | srīviṣyamāṇāḥ |
Accusative | srīviṣyamāṇām | srīviṣyamāṇe | srīviṣyamāṇāḥ |
Instrumental | srīviṣyamāṇayā | srīviṣyamāṇābhyām | srīviṣyamāṇābhiḥ |
Dative | srīviṣyamāṇāyai | srīviṣyamāṇābhyām | srīviṣyamāṇābhyaḥ |
Ablative | srīviṣyamāṇāyāḥ | srīviṣyamāṇābhyām | srīviṣyamāṇābhyaḥ |
Genitive | srīviṣyamāṇāyāḥ | srīviṣyamāṇayoḥ | srīviṣyamāṇānām |
Locative | srīviṣyamāṇāyām | srīviṣyamāṇayoḥ | srīviṣyamāṇāsu |