Declension table of srīviṣyamāṇaDeva |
---|
Neuter | Singular | Dual | Plural |
---|---|---|---|
Nominative | srīviṣyamāṇam | srīviṣyamāṇe | srīviṣyamāṇāni |
Vocative | srīviṣyamāṇa | srīviṣyamāṇe | srīviṣyamāṇāni |
Accusative | srīviṣyamāṇam | srīviṣyamāṇe | srīviṣyamāṇāni |
Instrumental | srīviṣyamāṇena | srīviṣyamāṇābhyām | srīviṣyamāṇaiḥ |
Dative | srīviṣyamāṇāya | srīviṣyamāṇābhyām | srīviṣyamāṇebhyaḥ |
Ablative | srīviṣyamāṇāt | srīviṣyamāṇābhyām | srīviṣyamāṇebhyaḥ |
Genitive | srīviṣyamāṇasya | srīviṣyamāṇayoḥ | srīviṣyamāṇānām |
Locative | srīviṣyamāṇe | srīviṣyamāṇayoḥ | srīviṣyamāṇeṣu |