Declension table of ?srīviṣyamāṇa

Deva

NeuterSingularDualPlural
Nominativesrīviṣyamāṇam srīviṣyamāṇe srīviṣyamāṇāni
Vocativesrīviṣyamāṇa srīviṣyamāṇe srīviṣyamāṇāni
Accusativesrīviṣyamāṇam srīviṣyamāṇe srīviṣyamāṇāni
Instrumentalsrīviṣyamāṇena srīviṣyamāṇābhyām srīviṣyamāṇaiḥ
Dativesrīviṣyamāṇāya srīviṣyamāṇābhyām srīviṣyamāṇebhyaḥ
Ablativesrīviṣyamāṇāt srīviṣyamāṇābhyām srīviṣyamāṇebhyaḥ
Genitivesrīviṣyamāṇasya srīviṣyamāṇayoḥ srīviṣyamāṇānām
Locativesrīviṣyamāṇe srīviṣyamāṇayoḥ srīviṣyamāṇeṣu

Compound srīviṣyamāṇa -

Adverb -srīviṣyamāṇam -srīviṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria