Declension table of ?srīvaṇīya

Deva

MasculineSingularDualPlural
Nominativesrīvaṇīyaḥ srīvaṇīyau srīvaṇīyāḥ
Vocativesrīvaṇīya srīvaṇīyau srīvaṇīyāḥ
Accusativesrīvaṇīyam srīvaṇīyau srīvaṇīyān
Instrumentalsrīvaṇīyena srīvaṇīyābhyām srīvaṇīyaiḥ srīvaṇīyebhiḥ
Dativesrīvaṇīyāya srīvaṇīyābhyām srīvaṇīyebhyaḥ
Ablativesrīvaṇīyāt srīvaṇīyābhyām srīvaṇīyebhyaḥ
Genitivesrīvaṇīyasya srīvaṇīyayoḥ srīvaṇīyānām
Locativesrīvaṇīye srīvaṇīyayoḥ srīvaṇīyeṣu

Compound srīvaṇīya -

Adverb -srīvaṇīyam -srīvaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria