Declension table of ?sridhyamānā

Deva

FeminineSingularDualPlural
Nominativesridhyamānā sridhyamāne sridhyamānāḥ
Vocativesridhyamāne sridhyamāne sridhyamānāḥ
Accusativesridhyamānām sridhyamāne sridhyamānāḥ
Instrumentalsridhyamānayā sridhyamānābhyām sridhyamānābhiḥ
Dativesridhyamānāyai sridhyamānābhyām sridhyamānābhyaḥ
Ablativesridhyamānāyāḥ sridhyamānābhyām sridhyamānābhyaḥ
Genitivesridhyamānāyāḥ sridhyamānayoḥ sridhyamānānām
Locativesridhyamānāyām sridhyamānayoḥ sridhyamānāsu

Adverb -sridhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria