Declension table of ?sriddhavatī

Deva

FeminineSingularDualPlural
Nominativesriddhavatī sriddhavatyau sriddhavatyaḥ
Vocativesriddhavati sriddhavatyau sriddhavatyaḥ
Accusativesriddhavatīm sriddhavatyau sriddhavatīḥ
Instrumentalsriddhavatyā sriddhavatībhyām sriddhavatībhiḥ
Dativesriddhavatyai sriddhavatībhyām sriddhavatībhyaḥ
Ablativesriddhavatyāḥ sriddhavatībhyām sriddhavatībhyaḥ
Genitivesriddhavatyāḥ sriddhavatyoḥ sriddhavatīnām
Locativesriddhavatyām sriddhavatyoḥ sriddhavatīṣu

Compound sriddhavati - sriddhavatī -

Adverb -sriddhavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria