Declension table of ?sribdha

Deva

NeuterSingularDualPlural
Nominativesribdham sribdhe sribdhāni
Vocativesribdha sribdhe sribdhāni
Accusativesribdham sribdhe sribdhāni
Instrumentalsribdhena sribdhābhyām sribdhaiḥ
Dativesribdhāya sribdhābhyām sribdhebhyaḥ
Ablativesribdhāt sribdhābhyām sribdhebhyaḥ
Genitivesribdhasya sribdhayoḥ sribdhānām
Locativesribdhe sribdhayoḥ sribdheṣu

Compound sribdha -

Adverb -sribdham -sribdhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria