Declension table of ?srevitavyā

Deva

FeminineSingularDualPlural
Nominativesrevitavyā srevitavye srevitavyāḥ
Vocativesrevitavye srevitavye srevitavyāḥ
Accusativesrevitavyām srevitavye srevitavyāḥ
Instrumentalsrevitavyayā srevitavyābhyām srevitavyābhiḥ
Dativesrevitavyāyai srevitavyābhyām srevitavyābhyaḥ
Ablativesrevitavyāyāḥ srevitavyābhyām srevitavyābhyaḥ
Genitivesrevitavyāyāḥ srevitavyayoḥ srevitavyānām
Locativesrevitavyāyām srevitavyayoḥ srevitavyāsu

Adverb -srevitavyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria