Declension table of ?srevitavya

Deva

MasculineSingularDualPlural
Nominativesrevitavyaḥ srevitavyau srevitavyāḥ
Vocativesrevitavya srevitavyau srevitavyāḥ
Accusativesrevitavyam srevitavyau srevitavyān
Instrumentalsrevitavyena srevitavyābhyām srevitavyaiḥ srevitavyebhiḥ
Dativesrevitavyāya srevitavyābhyām srevitavyebhyaḥ
Ablativesrevitavyāt srevitavyābhyām srevitavyebhyaḥ
Genitivesrevitavyasya srevitavyayoḥ srevitavyānām
Locativesrevitavye srevitavyayoḥ srevitavyeṣu

Compound srevitavya -

Adverb -srevitavyam -srevitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria