Declension table of ?sreviṣyat

Deva

NeuterSingularDualPlural
Nominativesreviṣyat sreviṣyantī sreviṣyatī sreviṣyanti
Vocativesreviṣyat sreviṣyantī sreviṣyatī sreviṣyanti
Accusativesreviṣyat sreviṣyantī sreviṣyatī sreviṣyanti
Instrumentalsreviṣyatā sreviṣyadbhyām sreviṣyadbhiḥ
Dativesreviṣyate sreviṣyadbhyām sreviṣyadbhyaḥ
Ablativesreviṣyataḥ sreviṣyadbhyām sreviṣyadbhyaḥ
Genitivesreviṣyataḥ sreviṣyatoḥ sreviṣyatām
Locativesreviṣyati sreviṣyatoḥ sreviṣyatsu

Adverb -sreviṣyatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria