Declension table of ?srevaṇīyā

Deva

FeminineSingularDualPlural
Nominativesrevaṇīyā srevaṇīye srevaṇīyāḥ
Vocativesrevaṇīye srevaṇīye srevaṇīyāḥ
Accusativesrevaṇīyām srevaṇīye srevaṇīyāḥ
Instrumentalsrevaṇīyayā srevaṇīyābhyām srevaṇīyābhiḥ
Dativesrevaṇīyāyai srevaṇīyābhyām srevaṇīyābhyaḥ
Ablativesrevaṇīyāyāḥ srevaṇīyābhyām srevaṇīyābhyaḥ
Genitivesrevaṇīyāyāḥ srevaṇīyayoḥ srevaṇīyānām
Locativesrevaṇīyāyām srevaṇīyayoḥ srevaṇīyāsu

Adverb -srevaṇīyam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria