Declension table of ?srevaṇīya

Deva

NeuterSingularDualPlural
Nominativesrevaṇīyam srevaṇīye srevaṇīyāni
Vocativesrevaṇīya srevaṇīye srevaṇīyāni
Accusativesrevaṇīyam srevaṇīye srevaṇīyāni
Instrumentalsrevaṇīyena srevaṇīyābhyām srevaṇīyaiḥ
Dativesrevaṇīyāya srevaṇīyābhyām srevaṇīyebhyaḥ
Ablativesrevaṇīyāt srevaṇīyābhyām srevaṇīyebhyaḥ
Genitivesrevaṇīyasya srevaṇīyayoḥ srevaṇīyānām
Locativesrevaṇīye srevaṇīyayoḥ srevaṇīyeṣu

Compound srevaṇīya -

Adverb -srevaṇīyam -srevaṇīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria