Declension table of ?srekyamāṇa

Deva

MasculineSingularDualPlural
Nominativesrekyamāṇaḥ srekyamāṇau srekyamāṇāḥ
Vocativesrekyamāṇa srekyamāṇau srekyamāṇāḥ
Accusativesrekyamāṇam srekyamāṇau srekyamāṇān
Instrumentalsrekyamāṇena srekyamāṇābhyām srekyamāṇaiḥ srekyamāṇebhiḥ
Dativesrekyamāṇāya srekyamāṇābhyām srekyamāṇebhyaḥ
Ablativesrekyamāṇāt srekyamāṇābhyām srekyamāṇebhyaḥ
Genitivesrekyamāṇasya srekyamāṇayoḥ srekyamāṇānām
Locativesrekyamāṇe srekyamāṇayoḥ srekyamāṇeṣu

Compound srekyamāṇa -

Adverb -srekyamāṇam -srekyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria