Declension table of srekiṣyamāṇāDeva |
---|
Feminine | Singular | Dual | Plural |
---|---|---|---|
Nominative | srekiṣyamāṇā | srekiṣyamāṇe | srekiṣyamāṇāḥ |
Vocative | srekiṣyamāṇe | srekiṣyamāṇe | srekiṣyamāṇāḥ |
Accusative | srekiṣyamāṇām | srekiṣyamāṇe | srekiṣyamāṇāḥ |
Instrumental | srekiṣyamāṇayā | srekiṣyamāṇābhyām | srekiṣyamāṇābhiḥ |
Dative | srekiṣyamāṇāyai | srekiṣyamāṇābhyām | srekiṣyamāṇābhyaḥ |
Ablative | srekiṣyamāṇāyāḥ | srekiṣyamāṇābhyām | srekiṣyamāṇābhyaḥ |
Genitive | srekiṣyamāṇāyāḥ | srekiṣyamāṇayoḥ | srekiṣyamāṇānām |
Locative | srekiṣyamāṇāyām | srekiṣyamāṇayoḥ | srekiṣyamāṇāsu |