Declension table of ?srekiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativesrekiṣyamāṇā srekiṣyamāṇe srekiṣyamāṇāḥ
Vocativesrekiṣyamāṇe srekiṣyamāṇe srekiṣyamāṇāḥ
Accusativesrekiṣyamāṇām srekiṣyamāṇe srekiṣyamāṇāḥ
Instrumentalsrekiṣyamāṇayā srekiṣyamāṇābhyām srekiṣyamāṇābhiḥ
Dativesrekiṣyamāṇāyai srekiṣyamāṇābhyām srekiṣyamāṇābhyaḥ
Ablativesrekiṣyamāṇāyāḥ srekiṣyamāṇābhyām srekiṣyamāṇābhyaḥ
Genitivesrekiṣyamāṇāyāḥ srekiṣyamāṇayoḥ srekiṣyamāṇānām
Locativesrekiṣyamāṇāyām srekiṣyamāṇayoḥ srekiṣyamāṇāsu

Adverb -srekiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria