सुबन्तावली ?स्रेकिष्यमाण

Roma

पुमान्एकद्विबहु
प्रथमास्रेकिष्यमाणः स्रेकिष्यमाणौ स्रेकिष्यमाणाः
सम्बोधनम्स्रेकिष्यमाण स्रेकिष्यमाणौ स्रेकिष्यमाणाः
द्वितीयास्रेकिष्यमाणम् स्रेकिष्यमाणौ स्रेकिष्यमाणान्
तृतीयास्रेकिष्यमाणेन स्रेकिष्यमाणाभ्याम् स्रेकिष्यमाणैः स्रेकिष्यमाणेभिः
चतुर्थीस्रेकिष्यमाणाय स्रेकिष्यमाणाभ्याम् स्रेकिष्यमाणेभ्यः
पञ्चमीस्रेकिष्यमाणात् स्रेकिष्यमाणाभ्याम् स्रेकिष्यमाणेभ्यः
षष्ठीस्रेकिष्यमाणस्य स्रेकिष्यमाणयोः स्रेकिष्यमाणानाम्
सप्तमीस्रेकिष्यमाणे स्रेकिष्यमाणयोः स्रेकिष्यमाणेषु

समास स्रेकिष्यमाण

अव्यय ॰स्रेकिष्यमाणम् ॰स्रेकिष्यमाणात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria