Declension table of ?srekantī

Deva

FeminineSingularDualPlural
Nominativesrekantī srekantyau srekantyaḥ
Vocativesrekanti srekantyau srekantyaḥ
Accusativesrekantīm srekantyau srekantīḥ
Instrumentalsrekantyā srekantībhyām srekantībhiḥ
Dativesrekantyai srekantībhyām srekantībhyaḥ
Ablativesrekantyāḥ srekantībhyām srekantībhyaḥ
Genitivesrekantyāḥ srekantyoḥ srekantīnām
Locativesrekantyām srekantyoḥ srekantīṣu

Compound srekanti - srekantī -

Adverb -srekanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria